$type=ticker$count=12$cols=4$cate=0$sn=0

Sri Ram Raksha Stotra

Sri Ram Raksha Stotra Full Mp3 Download Sri Ram Raksha Stotra Mp3 Free Download Sri Ram Raksha Stotra Hindhi Lyrics श्रीरामरक्षास्तोत्रम्‌



The entirety of the Sri Ramraksha Stotra is that of an extremely powerful mantra. Recitation of the Sri Ramraksha Stotra results in establishing an impenetrable, amazing and powerful armour around yourself.

The exceptional origins of the Sri Ramraksha Stotra is that Lord Shiva rendered the entire 38 stanzas within the dream of Shri Budha Kaushika Rishi who wrote down the entire stotra at the dawn thereafter. Since then, the Sri Ramraksha Stotra has become established within common devotees and become stronger and stronger. Today, the Sri Ramraksha Stotra has gone deep into the hearts of the devotees.

The eleven stanzas of the total thirty-eight in the Sri Ramraksha Stotra denote the actual 'Ram-raksha', i.e., protection by Rama. This is an attempt to understand the divine aspects of the Sri Ramraksha Stotra and to explore the means to enable the protective strength by its proper rendition.

Free Download And Listen Online Full Lord Sri Ram Raksha Stotra Bhajan :-


1. Sri Rama Raksha Stotram.mp3


॥ श्रीरामरक्षास्तोत्रम्‌ ॥ - Shri Ram Raksha Stotram Hindhi Lyrics :-


॥ श्रीरामरक्षास्तोत्रम्‌ ॥

श्रीगणेशायनम: ।
अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।
बुधकौशिक ऋषि: ।
श्रीसीतारामचंद्रोदेवता ।
अनुष्टुप्‌ छन्द: । सीता शक्ति: ।
श्रीमद्‌हनुमान्‌ कीलकम्‌ ।
श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥

॥ अथ ध्यानम्‌ ॥

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्दद्पद्‌मासनस्थं ।
पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌ ॥
वामाङ्‌कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं ।
नानालङ्‌कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम्‌ ॥

॥ इति ध्यानम्‌ ॥

चरितं रघुनाथस्य शतकोटिप्रविस्तरम्‌ ।
एकैकमक्षरं पुंसां महापातकनाशनम्‌ ॥१॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्‌ ।
जानकीलक्ष्मणॊपेतं जटामुकुटमण्डितम्‌ ॥२॥

सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम्‌ ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्‌ ॥३॥

रामरक्षां पठॆत्प्राज्ञ: पापघ्नीं सर्वकामदाम्‌ ।
शिरो मे राघव: पातु भालं दशरथात्मज: ॥४॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥

जिव्हां विद्दानिधि: पातु कण्ठं भरतवंदित: ।
स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ॥६॥

करौ सीतपति: पातु हृदयं जामदग्न्यजित्‌ ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥

सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु: ।
ऊरू रघुत्तम: पातु रक्ष:कुलविनाशकृत्‌ ॥८॥

जानुनी सेतुकृत्पातु जङ्‌घे दशमुखान्तक: ।
पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥

एतां रामबलोपेतां रक्षां य: सुकृती पठॆत्‌ ।
स चिरायु: सुखी पुत्री विजयी विनयी भवेत्‌ ॥१०॥

पातालभूतलव्योम चारिणश्छद्‌मचारिण: ।
न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ॥११॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन्‌ ।
नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥

जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्‌ ।
य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्द्दय: ॥१३॥

वज्रपंजरनामेदं यो रामकवचं स्मरेत्‌ ।
अव्याहताज्ञ: सर्वत्र लभते जयमंगलम्‌ ॥१४॥

आदिष्टवान्‌ यथा स्वप्ने रामरक्षामिमां हर: ।
तथा लिखितवान्‌ प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥

आराम: कल्पवृक्षाणां विराम: सकलापदाम्‌ ।
अभिरामस्त्रिलोकानां राम: श्रीमान्‌ स न: प्रभु: ॥१६॥

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥

फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्‌ ।
रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥

आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्‌ग सङि‌गनौ ।
रक्षणाय मम रामलक्ष्मणा वग्रत: पथि सदैव गच्छताम्‌ ॥२०॥

संनद्ध: कवची खड्‌गी चापबाणधरो युवा ।
गच्छन्‌मनोरथोSस्माकं राम: पातु सलक्ष्मण: ॥२१॥

रामो दाशरथि: शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघुत्तम: ॥२२॥

वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: ।
जानकीवल्लभ: श्रीमानप्रमेय पराक्रम: ॥२३॥

इत्येतानि जपेन्नित्यं मद्‌भक्त: श्रद्धयान्वित: ।
अश्वमेधायुतं पुण्यं संप्राप्नोति न संशय: ॥२४॥

रामं दूर्वादलश्यामं पद्‌माक्षं पीतवाससम्‌ ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥

रामं लक्शमण पूर्वजं रघुवरं सीतापतिं सुंदरम्‌ ।
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्‌
राजेन्द्रं सत्यसंधं दशरथनयं श्यामलं शान्तमूर्तिम्‌ ।
वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम्‌ ॥२६॥

रामाय रामभद्राय रामचंद्राय वेधसे ।
रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥

श्रीराम राम रघुनन्दन राम राम ।
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम ।
श्रीराम राम शरणं भव राम राम ॥२८॥

श्रीरामचन्द्रचरणौ मनसा स्मरामि ।
श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि ।
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥

माता रामो मत्पिता रामचंन्द्र: ।
स्वामी रामो मत्सखा रामचंद्र: ।
सर्वस्वं मे रामचन्द्रो दयालु ।
नान्यं जाने नैव जाने न जाने ॥३०॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम्‌ ॥३१॥

लोकाभिरामं रनरङ्‌गधीरं राजीवनेत्रं रघुवंशनाथम्‌ ।
कारुण्यरूपं करुणाकरंतं श्रीरामचंद्रं शरणं प्रपद्ये ॥३२॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्‌ ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम्‌ ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्‌ ॥३४॥

आपदामपहर्तारं दातारं सर्वसंपदाम्‌ ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्‌ ॥३५॥

भर्जनं भवबीजानामर्जनं सुखसंपदाम्‌ ।
तर्जनं यमदूतानां रामरामेति गर्जनम्‌ ॥३६॥

रामो राजमणि: सदा विजयते रामं रमेशं भजे ।
रामेणाभिहता निशाचरचमू रामाय तस्मै नम: ।
रामान्नास्ति परायणं परतरं रामस्य दासोSस्म्यहम्‌ ।
रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥३७॥

राम रामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥

इति श्रीबुधकौशिकविरचितं श्रीरामरक्षास्तोत्रं संपूर्णम्‌ ॥

॥ श्री सीतारामचंद्रार्पणमस्तु ॥

COMMENTS

Name

Aarti (Prayers),15,Alka Goyal,6,Altaf Raja,1,Anil Badarika,2,Anup Jalota Bhajans,50,Anuradha Paudwal,13,Art Of Living,31,Baba Hardev Singh Ji - Sant Nirankari,1,Baba Ramdev Ji - YogGuru,2,Baba Ramdev Ji (Runicha),19,Baba Rasika Pagal,5,Baldev Krishan Sehgal Ji,7,Books (Literature),17,Brahma Kumaris,2,Bulleh Shah | Sufi Poetry,1,Chitra-Vichitra Ji Bhajans,8,Chotey Kanhaiya Ji Maharaj,4,DeshBhakti Songs,1,Devi Chitralekha Ji,6,Devkinandan Thakur Ji Maharaj,18,Dheeraj4uall Specials,9,DJ Mix Bhajans,8,DJ Shivam Mixes,4,Dr. B. R. Ambedkar,1,Falguni Pathak Bhajans,3,Festival Special,18,Ganesh Ji Bhajans,9,God Wallpapers,6,Gopal Bajaj,3,Govind Bhargav Ji,9,Guru Mahima Bhajans,2,Hament Brijwasi,2,Hanuman Ji Bhajans,16,Hari Om Sharan,2,Hariharan,3,Heena Sain,1,Instrumental Music,8,ISKCON Kirtans,4,J. S. R. Madhukar,1,Jagjit Singh Bhajans,38,Jai Shankar Choudhary,4,Jain Bhajans,5,Jaya Kishori Ji Bhajans,30,K.J Yesudas,1,Kabir Rahim Surdas Tulsidas Ke Dohe,40,Kathayen,10,Khatu Shyam Bhajans,25,Kishori Amonkar,2,Krishna Das,7,Kumar Vishnu,1,Lakhbir Singh Lakkha,3,Lata Mangeshkar,13,Live Tv,3,Madan Gopal,4,Mahendra Kapoor,1,Mamta Bajpei And Kanchan Sapera,3,Manohar Das,1,Mantra Slok And Chants,42,Mata Bhajans,33,Meerabai,13,Most Popular Hindi Bhajans,2,Mukesh,1,Munshi Premchand,1,Music Videos,2,Nandu Ji Bhajans,6,Narendra Chanchal,2,Nathu Singh Sekhawat,2,Nikunj Kamra Bhajans,4,Nusrat Fateh Ali Khan,2,Osho,1,P. N. Oak Books,2,Pandit Bhimsen Joshi,7,Pandit Jasraj,10,Pandit Kumar Gandharya,2,Poetry,1,Prahlad Singh Tipanya,4,Praveen Dimple,1,Prem Rawat (Maharaji),2,Prkash Mali,4,Pujya Bhaishree Rameshbhai Ojha,2,Radha Krishna Bhajans,62,Rajasthani Bhajans,40,Rajasthani Folk Music,2,Rajiv Chopra,3,Rajkumar Swami,5,Raju Mehra,2,Rakesh Behl Bhajans,1,Ram Niwas Rao Bhajans,4,Ravindra Jain,1,Richa Sharma,1,Romi,1,Ronu Majumdar,1,Sadhana Sargam,1,Sadhvi Poonam Didi,8,Sai Baba Bhajans,18,Sanjay Agarwal Bhajans,1,Sanjay Mittal Bhajans,1,Sanju Sharma,1,Sanwarmal Saini,1,Satyaa And Pari,2,Seema Mishra (Veena Music),5,Seema Pandit Ji,1,Shiv Bhajans,30,Shivali,2,Shree Swami Satyanand Ji Maharaj,1,Shri Kalyan Ji Maharaj Diggipuri,1,Shri Krishna Chandra Sastri Ji,2,Shri Mridul Gaurav Krishna Goswami Ji Maharaj,108,Shri Mukund Hari ji maharaj,1,Shri Prembhushan ji Maharaj,1,Shri Radha Krishna Ji Maharaj,10,Shri Ram Bhajans,22,Shyam Agarwal,4,Sikh Sangeet (Gurbani),6,Sona Jadhav Bhajans,1,Sonu Nigam,1,Srimad Bhagavad Gita,4,Swami Krishna Murari,1,Swami Vivekananda,1,Ujjwal Khakolia Bhajans,2,Uma Lahari Bhajans,13,Vijay Soni,3,Vinod Agarwal Ji,22,
ltr
item
Dheeraj4uall : Music, Culture & Literature: Sri Ram Raksha Stotra
Sri Ram Raksha Stotra
Sri Ram Raksha Stotra Full Mp3 Download Sri Ram Raksha Stotra Mp3 Free Download Sri Ram Raksha Stotra Hindhi Lyrics श्रीरामरक्षास्तोत्रम्‌
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEj0mMhe7_pdZXym6EaTU9xmVo7B38ozIFc_PvBNZADZuA7LhMRImZ2gCQ7-heUCgpA-vE-BU0uMmXDVtLDWE8NtBaqkE3DMUPLg6ZvovhwQNOlh8Bs-BzEmO6UrsW6QdGeX-1HFqeikqpg/s320/mzl.jxrxqpjc.jpg
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEj0mMhe7_pdZXym6EaTU9xmVo7B38ozIFc_PvBNZADZuA7LhMRImZ2gCQ7-heUCgpA-vE-BU0uMmXDVtLDWE8NtBaqkE3DMUPLg6ZvovhwQNOlh8Bs-BzEmO6UrsW6QdGeX-1HFqeikqpg/s72-c/mzl.jxrxqpjc.jpg
Dheeraj4uall : Music, Culture & Literature
https://dheeraj4uall.blogspot.com/2013/03/sri-ram-raksha-stotra.html
https://dheeraj4uall.blogspot.com/
https://dheeraj4uall.blogspot.com/
https://dheeraj4uall.blogspot.com/2013/03/sri-ram-raksha-stotra.html
true
2027721558602982894
UTF-8
Loaded All Posts Not found any posts VIEW ALL Readmore Reply Cancel reply Delete By Home PAGES POSTS View All RECOMMENDED FOR YOU LABEL ARCHIVE SEARCH ALL POSTS Not found any post match with your request Back Home Sunday Monday Tuesday Wednesday Thursday Friday Saturday Sun Mon Tue Wed Thu Fri Sat January February March April May June July August September October November December Jan Feb Mar Apr May Jun Jul Aug Sep Oct Nov Dec just now 1 minute ago $$1$$ minutes ago 1 hour ago $$1$$ hours ago Yesterday $$1$$ days ago $$1$$ weeks ago more than 5 weeks ago Followers Follow THIS CONTENT IS PREMIUM Please share to unlock Copy All Code Select All Code All codes were copied to your clipboard Can not copy the codes / texts, please press [CTRL]+[C] (or CMD+C with Mac) to copy